Ganesh Mantra

0 0
Read Time:10 Minute, 34 Second

1. Gaṇeśa Mantra

1.1 Dhyāna

खर्वं स्थूलतनुं गजेन्द्रवदनं लम्बोदरं सुन्दरम्
प्रस्यन्दन्मदगन्धलुब्धमधुप व्यालोलगन्डस्थलम्|
दन्ताघात विदारितारिरुधिरै: सिन्दूरशोभाकरम्
वन्दे शैलसुतासुतं गणपतिं सिद्धिप्रदं कामदम्||
Kharvaṁ Sthūlatanuṁ Gajendravadanaṁ Lambodaraṁ Sundaram
Prasyandanmadagandhalubdhamadhupa Vyālolaganḍasthalam
Dantāghāta Vidāritārirudhiraīḥ Sindūraśobhākaram
Vande Śaīlasutāsutaṁ Gaṇapatiṁ Siddhipradaṁ Kāmadam

1.2 Saptākṣari Mantra सप्ताक्षरी मन्त्र

ॐ गणेशाय नम:
Oṁ Gaṇeśāya Namaḥ

1.3 Bāla Gaṇeśvara Mantra. (Ekadaśākṣarī Mantra)

बाल गणेश्वर मन्त्र (एकदशाक्षरी मन्त्र )
ह्रीं गं ग्लौं गणपतये ग्लौं गं ह्रीं
Hrīṁ Gaṁ Glaouṁ Gaṇapataye Glaouṁ Gaṁ Hrīṁ.

2. Yantra

Although there are many yantra for worshipping Lord Gaṇeśa, the following Yantra uses the twelve names of Śri Gaṇeśa as given by Nārada Muni and is considered most auspicious for education. This has been tried many times by your author and remarkable results have been reported, at times beyond the wildest imagination of the persons using them. This is to be drawn on a silver plate/foil and is to be kept near the study.

FIGURE 2.1: GAṆEŚA YANTRA

3. Siddha Mantra

3.1 Prārthanā (Prayer)

अजं निर्विकल्पं निराकारमेकं निरानन्दमानन्दमद्वैतपूर्णम् |
परं निर्गुणं निर्विकल्पं निरीहं परंब्रह्मरूपं गणेशं भजेऽहम्||1||
गुणातीतमानं चिदानन्दरूपं चिदाभासकम् सर्वगं ज्ञानगम्यम् |
मुनिध्येयमाकाशरूपं परेशं परम्ब्रह्मरूपम् गणेशं भजेऽहम्||2||
Ajaṁ Nirvikalpaṁ Nirākāramekaṁ Nirānandamānandamaddvaītapūrṇam.
Paraṁ Nirguṇaṁ Nirvikalpaṁ Nirīham Parambrahmarūpaṁ Gaṇeśaṁ Bhajeaham.
Guṇātītamānaṁ Cidānandarūpaṁ Cidābhāsakaṁ Sarvagaṁ Gyānagamyam.
Munidhyeyamākāśarūpaṁ Pareśaṁ Parambrahmarūpaṁ Gaṇeśaṁ Bhajeaham.

3.2 Dhyāna

सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितम्|
सर्वसिद्धि प्रदातारं वन्देऽहं गणनायकम्||
Sarvavighnaharaṁ Devaṁ Sarvavighnavivarjitam,
Sarvasiddhi Pradātāraṁ Vandeahaṁ Gaṇanāyakam.

3.3 Mantra

Siddha Mantra
नमो गणपतये तुभ्यम् ज्येष्ठज्येष्ठाय ते नमः
Namo Gaṇapataye Tubhyaṁ Jyeṣṭhajyeṣṭhāya Te Namaḥ
Siddhi Beeja Mantra
Siddhi Beeja Mantras of Śrī Gaṇeśa are capable of accomplishing any task or desire. The activity desired is to be mentioned with the word “Siddhaye” and “Namaḥ” after either of the two Bīja Mantra. The first mantra is for positive karma whereas the second mantra has the “Astra (Weapon)” and should be used sparingly.

3.3.1 Mantra-1

ॐ अन्तरिक्षाय स्वाहा
Oṁ Antarikṣāya Svāhā
Example: If a person wants to become an expert in Mantras, then the Siddhi mantra for this will be as follows:
ॐ अन्तरिक्षाय स्वाहा मन्त्रसिद्धये नमः
Oṁ Antarikṣāya Svāhā Mantrasiddhaye Namaḥ

3.3.2 Mantra-2

ॐ ह्रीं पूर्वाद्यां ॐ ह्रीं फट् स्वाहा
Oṁ Hrīṁ Purvādyāṁ Oṁ Hrīṁ phaṭ Svāhā.

4. Gaṇeśa Gāyatrī (ṛg veda)

गणानां त्वा गणपतिं हवामहे कविं कविनामुपमश्रवस्तमम्
ज्येस्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम्
Gaṇānāṁ twā Gaṇapatighṁ Havāmahey Kaviṁ Kavināmupamaśravastamam
Jyeṣṭharājaṁ Brahmaṇāṁ Brahmaṇaspata ā Naḥ Śṛaṇvannūtibhiḥ Sīda Sādanam
Translation: O Gaṇeśa, Lord of all seers, praise be to Thee; Thou art Omniscient and the unmatched wisdom of the wise. Thou art the precursor (oṁ) of all prayers and the Lord of all souls; we pray for Thy guidance for success in all good actions.
Comments: This mantra clearly advises the prefixing of the monosyllable “oṁ” before all mantra.

5. Vighneṣwara Mantra

This famous sixteen-syllable mantra of Śri Gaṇeśa was said to have been recited by Rādhā Rānī to alleviate the suffering that followed the admiration of the Chaturthī Moon by Śri Kṛṣṇa. Even to this day, the Moon is not seen on Chaturthī and people recite this to come out of the suffering of planets like Ketu or for the removal of all obstacles.

5.1 Dhyāna:

ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये
Oṁ Śuklāmbaradharaṁ Viṣṇuṁ Śaśivarṇaṁ Caturbhujam
Prasannavadanaṁ Dhyāyet Sarvavighnopaśāntaye

5.2 Ṣodaśākṣari Mantra

ॐ गं ग्लौं गणपतये विघ्नविनाशिने स्वाहा
Oṁ Gaṁ Glaouṁ Gaṇapataye Vighnavināśine Svāhā

6. Lakṣmī Gaṇeśa Mantra

6.1 Dhyāna

दन्ताभये चक्रवरौ दधानं, कराग्रगं स्वर्णघटं त्रिनेत्रम्।
धृताब्जयालिङ्गितमाब्धि पुत्र्यालक्ष्मीगणेशं कनकाभमीडे॥
Dantābhaye Cakravaraou Dadhānaṁ Karāgragaṁ Svarṇaghataṁ Trinetram,
Dhṛtābjayālingitamābdhi Putryālakṣmī Gaṇeśaṁ Kanakābhamīde

6.2 Japa Mantra

6.2.1 Saptākṣari (Seven letter Mantra)

श्री गणेशाय नमः
Śri Gaṇeśāya Namaḥ

6.2.2 Eleven letter Mantra

ॐ श्री महागणपतये नमः
Oṁ Śrī Mahāgaṇapataye Namaḥ

6.2.3 Fourteen letter Mantra

Light five Diyā (lamps) of Ghī and five incense sticks. Thereafter using a rosary of 108 lotus beads, recite the following mantra (21 rosary every day)
ॐ गं गणपतये वर वरद गं ॐ
Oṁ Gaṁ Gaṇapataye Vara Varada Gaṁ Oṁ

6.2.4 Twentyseven Letter Mantra

ॐ श्रीं गं सौम्यगणपतये वर वरद सर्वजनं मे वशमानाय स्वाहा
Oṁ Śrīṁ Gaṁ Saoumyagaṇapataye Vara Varada Sarvajanaṁ Me Vaśamānāya Svāhā

7. Freedom from Debts.

Use a sphatik rosary (crystal beads rosary of 108 beads) for counting and 11,000 mantras are to be recited daily for 40 days.
ॐ श्रीं गं ऋण हर्त्तये गं श्रीं ॐ गणपतये नमः
Oṁ Śrīṁ Gaṁ Ṛna Harttaye Gaṁ Śrīṁ Oṁ Gaṇapataye Namaḥ.

8. Trailokyamohana Gaṇeśa

This mantra has the power of captivating the entire world and leads to considerable popularity. An excellent mantra for top politicians and industrialists as it has the foundation of the Lakṣmī-Gaṇeśa Mantra.

8.1 Dhyāna

गदाबीजपूरे धनुः शूलचक्रे सरोजोत्पले पाशधन्याग्रदन्तान् |
करैः सन्दधानं स्वशुण्डाग्रराजन्मणी कुम्भमङ्काधिरूढम् स्वपत्न्या ||
सरोजन्मनाभूषणानाम्भरेणोज्ज्वलद्धस्ततन्व्यासमालिङ्गिताङ्गम् |
करीन्द्राननं चन्द्रचूडम् त्रिनेत्रं जगन्मोहनं रक्तकान्तिं भजेत्तम् ||
Gadābījapūre Dhanuḥ Śūlachakre Sarojotpale Pāśadhanyāgradantān,
Karaīḥ Sandadhānaṁ Svaśuṇdagrarājanmaṇī kumbhamankādhirūḍhaṁ svapatnyā.
Sarojanmanābhūṣaṇānāṁbhareṇojjvaladdhastatanvyāsamālingitāngam,
Karīndrānanaṁ candracūḍaṁ trinetraṁ jaganmohanaṁ raktakāntiṁ bhajettam.

8.2 Mantra

वक्रतुण्डैक दंष्ट्राय क्लीं ह्रीं श्रीं गं गणपतये वर वरद सर्वजनं मे वशमानाय स्वाहा
Vakratuṇḍaīka Daṁṣtrāya Klīṁ Hrīṁ Śrīṁ Gaṁ Gaṇapataye Vara Varada Sarvajanaṁ Me Vaśamānāya Svāhā

9. Haridrā-gaṇapati

This is a very powerful mantra for perfect knowledge, protection and victory in war. Haridra refers to the yellow turmeric used for the purpose of this mantra; dry turmeric has to be ground by an unmarried virgin girl. This turmeric has to be used for anointing the body on Śukla Chaturthī and taking the blessings of the Gurū, the person should meditate and recite the mantra.

9.1 Dhyāna

पाशांकुशौ मोदकमेकदन्तं करैर्दधानं कनकासनस्थम्
हारिद्रखण्डप्रतिमं त्रिनेत्रं पीतांशुकं रात्रिगणेशमीडे
Pāsāṁkuśaou Modakamekadantaṁ Karaīrdadhānaṁ Kanakāsanastham,
Hāridrakhaṇḍapratimaṁ Trinetraṁ Pitāṁśukaṁ Rātrigaṇeśamīḍe

9.2 Bījākṣara Mantra

ग्लौं
Glaouṁ

9.3 Japa Mantra

ॐ हुं गं ग्लौं हरिद्रागणपतये वरवरद सर्वजनहृदयं स्तम्भय स्तम्भय स्वाहा
Oṁ Huṁ Gaṁ Glaouṁ Haridrāgaṇapataye Vara Varada Sarvajanahṛdayaṁ Stambhaya Stambhaya Svāhā

10. Ṣaḍākṣari Mantra

10.1 Dhyāna

उद्यद्दिनेश्वररुचिम् निजहस्तपद्मैः पाशांकुशाभयवरान् दधतं गजास्यम्
रक्तांबरं सकलदुःखहरं गणेशं ध्यायेत् प्रसन्नमखिलाभरणाभिरामम्
Udyaddineśvararuciṁ Nijahastapadmaīḥ Pāśāṁkusābhayavarān Dadhataṁ gajāsyam,
Raktāṁbaraṁ Sakaladuḥkhaharaṁ Gaṇeśaṁ Dhyāyet Prasannamakhilābharaṇābhirāmam

10.2 Mantra

वक्रतुण्डाय हुं
Vakratuṇdāya Huṁ

11. Śakti Gaṇeśa Mantra

11.1 Dhyāna

विशाणांकुशावक्षसूत्रं च पाशं दधानं करैर्मोदकं पुष्करेण।
स्वपत्न्या युतं हेमभूषाभराढ्यं गणेशं समुद्यद्दिनेशाभमीडे॥
Viśaṇāṁkuśāvakṣasūtraṁ Ca Pāśaṁ Dadhānaṁ Karaīrmodakaṁ Puṣkareṇa,
Svapatnyā Yutaṁ Hemabhūṣābharāḍhyaṁ Gaṇeśaṁ Samudyaddineśābhamīde

11.2 Bījākṣara Mantra

ॐ ह्रीं ग्रीं ह्रीं
Oṁ Hrīṁ Grīṁ Hrīṁ

11.3 Japa Mantra

ॐ ह्रीं गं ह्रीं महागणपतये नमः स्वाहा
Oṁ Hrīṁ Gaṁ Hrīṁ Mahāgaṇapataye Namaḥ Svāhā

12. Ucchiṣṭa Gaṇapati Siddha Mantra

12.1 Dhyāna:

सिन्दूरवर्ण संकाशं योगपट्ट समन्वितम्
लम्बोदरं महाकायं मुखं करिकरोपमम्
अणिमादि गुणयुक्तं अष्टबाहुं त्रिलोचनम्
विजया विद्युतं लिङ्गं मोक्षकामाय पूजयेत्
Sindūra Varṇa Saṁkāśaṁ Yogapatta Samanvitam
Lambodaraṁ Mahākayaṁ Mukhaṁ Karikaropamam
Aṇimādi Guṇayuktaṁ Aṣṭabāhuṁ Trilocanam
Vijayā Vidyutaṁ Lingaṁ Mokṣakāmāya Pūjayet.

12.2 Siddhi Pūjā

Thereafter worship the eight siddhis with the following mantras, which are symbolized by his eight hands.

12.2.1 siddhi mantra

ॐ अं अणिमायै नमः स्वाहा Oṁ Aṁ Aṇimāyaī Namaḥ Svāhā
ॐ प्रां प्राण्यै नमः स्वाहा Oṁ Prāṁ Prāṇyaī Namaḥ Svāhā
ॐ मं महिमायै नमः स्वाहा Oṁ Maṁ Mahimāyaī Namaḥ Svāhā
ॐ ईं ईशितायै नमः स्वाहा Oṁ Īṁ Īśitāyaī Namaḥ Svāhā
ॐ वां वासितायै नमः स्वाहा Oṁ Vāṁ Vāsitāyaī Namaḥ Svāhā
ॐ कां कामवासितायै नमः स्वाहा Oṁ Kāṁ Kāmavāsitāyaī Namaḥ Svāhā
ॐ गं गरिमायै नमः स्वाहा Oṁ Gaṁ Garimāyaī Namaḥ Svāhā
ॐ सिं सिद्धयै नमः स्वाहा Oṁ Siṁ Siddhayaī Namaḥ Svāhā

12.3 Vāhana Mantra:

Thereafter the Mouse representing the vehicle of obstacles (due to fall in Dharma) is worshipped with the mantra:
ॐ मं मूषिकाय गणाधिपवाहनाय धर्मराजाय स्वाहा
Oṁ Maṁ Mūṣikāya Gaṇādhipavāhanāya Dharmarājāya Svāhā.

12.4 Japa Mantra

Thereafter place a 108 bead Hakīk Rosary on the neck of Ucchiṣṭa Gaṇapati and using a Sphatika (crystal) Rosary for counting, the Ucchiṣṭa Gaṇapati mantra is recited. It gives Siddhi and great powers. It is vital that the mantra given below should be properly checked and the most suitable one be prescribed.

12.4.1 Navārṇa Mantra (Nine syllable Mantra)

हस्ति पिशाचि लिखे स्वाहा
Hasti Piśāci Likhe Svāhā

12.4.2 Daśākṣari (Ten syllable) Mantra -1

ॐ हस्ति पिशाचि लिखे स्वाहा
Oṁ Hasti Piśāci Likhe Svāhā

12.4.3 Daśākṣari (Ten syllable) Mantra-2

गं हस्ति पिशाचि लिखे स्वाहा
Gaṁ Hasti Piśāci Likhe Svāhā

12.4.4 Dwādaśākṣari (Twelve syllable) Mantra

ॐ ह्रीं गं हस्ति पिशाचि लिखे स्वाहा
Oṁ Hrīṁ Gaṁ Hasti Pisāci Likhe Svāhā

12.4.5 Nineteen syllable Mantra

ॐ नमः उच्छिष्टगणेशाय हस्ति पिशाचि लिखे स्वाहा
Oṁ Namaḥ Ucchiṣṭagaṇeśāya Hasti Pisaci Likhe Svāhā.

12.5 Ucchiṣṭa Gaṇapati Bali Mantra

The other rituals are the same as given at (6) above except for the Dhyana and the Mantra.

12.5.1 Dhyāna

पञ्चाङ्गान्यस्य कुर्वीत ध्यायेत्तं शशिशेखरम्
चतुर्भुजं रक्ततनुं त्रिनेत्रं पाशांकुशौ मोदकपात्रदन्तौ |
करैर्दधानं सरसीरुहस्थं उन्मत्तं उच्छिष्टगणेशमीडे ||
Pancāngānyasya Kurvīta Dhyāyettaṁ Śaśiśekharam,
Caturbhujaṁ Raktatanuṁ Trinetraṁ Pāsāṁkuśaou Modakapātradantaou,
Karaīrdadhānam Sarasīruhasthaṁ Unmattaṁ Ucchiṣṭagaṇeśamīde.

12.5.2 Japa Mantra

गं हं क्लौं ग्लौं उच्छिष्टगणेशाय महायक्षायायं बलिः
Gaṁ Haṁ Klaouṁ Glaouṁ Ucchiṣṭa Gaṇeśāya Mahāyakṣāyāyaṁ Baliḥ

About Post Author

Garvit Kumar

Happy
Happy
0 %
Sad
Sad
0 %
Excited
Excited
100 %
Sleepy
Sleepy
0 %
Angry
Angry
0 %
Surprise
Surprise
0 %
Author: Garvit Kumar

Average Rating

5 Star
0%
4 Star
0%
3 Star
0%
2 Star
0%
1 Star
0%

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.